Guhyāvalī

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

गुह्यावली

guhyāvalī

om namaḥ vajrayoginyai

tāmraṃ kāñcanatāṃ na gaccati mahākleśairapi prāṇināṃ
prajñāpaṅkajasevayāpi sahajānande (ndo) na saṃbhāvyate |
tasmād ye kṛtapuṇyarāśivapuṣaḥ prādeśikāste kvaci-
nmudrākundurunistaraṅgamanasaḥ siddhāstu tebhyo namaḥ ||1||

yā saṃvit parivarṇitā bhagavatā vajrāṃbjayogāt kva sā
sattvānāmatha sampradāyagamane rāgād virāgaḥ param |
ānandadvayamadhyavartini parijñānopadeśātpuna-
steṣāṃ suratasukhena vihitā mudrādimuktisthitiḥ ||2||

tatrādau viramasya śeṣapadavīrāgasya madhyakṣaṇe
tyaktvā strīsukhamanyadakṣarasukhaṃ gṛhṇāti yastanmayaḥ |
sa śrimān ghanasāramudraṇavidhau vijño gurorājñayā
svānandāsavapānaghūrṇitamanā nābhyeti mohaṃ sudhīḥ ||3||

gavāṃ yūthanyāyakramagamanasaṃbhāvitadhiyāṃ
kathā keyaṃ teṣāmaśanipadamerau vidadhati |
adhiṣṭhānādasmād gurucaraṇasaṃjātarabhasā
svayaṃ prajñāsaṅgo bhavati kṛtino'nuttarapadam ||4||

guruḥ svādhiṣṭhānādapaharati cittaṃ matimatāṃ
svasaṃvedyaṃ jñānaṃ jhaṭiti kurute durlabhamapi |
milattūlopadhirjvalati sahasā bhāskaramaṇiḥ
svabhāvo vastūnāṃ kathamapi na yo[ge vya]tikramet ||5||

yadasmābhiḥ kiñcidbhiduradharamārgeṣvadhigataṃ
taduktaṃ svajñānānna kimapi budhā dūṣaṇamiha |
ataḥ prajñāyogād yadi bhavati samādhānamadhikaṃ
guroḥ svādhiṣṭhānādapi ca na tṛtīyo'sti viṣayaḥ ||6||

rāgānte viramapraveśasamaye candre svabhāvasthite
yo vittiṃ manasaḥ pravṛttiraparo vāyorniruddhā sṛtiḥ |
tatkāle yadananyasaṃbhavasukhaṃ sākṣātparaṃ tatpadaṃ
tatra svānubhavo hi yasya sa punaḥ siddho mahāmudrayā ||7||

vinā prajñāyogaṃ jhaṭiti kurute vajrapadavīṃ
satāṃ tadyogādvā śiśirakarasaṃbodhakaraṇāt |
adhiṣṭhānajño yaḥ sa gururiha naivāpara iti
prabhāvo yasya drāk prabhavati mano durjana iti ||8||

ānandadvayamadhyajaṃ kṣaṇamatikṣudraṃ na saṃlakṣyate
tatkāle kathamākaroti manasā vajrābjayogātparam |
tasmādakṣarasaukhyameva sujanairāśrīyate yatnataḥ
sthitvā tatra ciraṃ samāhitajanā gṛhṇanti tattvaṃ punaḥ ||9||

mṛgāmbhaḥ kiṃ grāhyaṃ kamaṭhanayanaspandana iva
kṣaṇe sākṣātkartuṃ pavijalajayogaśrutavatām |
ciraṃ cāvasthānādanubhavadaśā saṃbhavati sā
gate candre vajrātpunariha hi saukhyaṃ na kimapi ||10||

priyāsaṅgātpūrvaṃ yadadhigatamātyantikasukhaṃ
tadevedānīṃ cet kimadhivaramudrādhigamanam |
ihāste saṃvidbāhyasukhaviṣayādanyadaparaṃ
tataḥ ko'pyeko'nyaḥ sahajasukhaśambhuḥ prabhavati ||11||

guroḥ svādhiṣṭhānād bhavati viduṣāmindriyalayo
layāt saṃvinmātraṃ sphurati nirapekṣaṃ trijagati |
asāmānyātkiṃ bhūyādaciramadhikaṃ tattvamaparaṃ
pratijñātaṃ yaiste bhiduradharasaṃvādivapuṣaḥ ||12||

adhiṣṭhāne dhanye janitavarakarmaṇyapi sure
prabhāvaḥ ko'pyeṣa dhvanayati tadantarvinihitam |
prabhāvasyābhāvāt paśusadṛśayogeśvaranaraḥ
suro'pyantaḥśūnyo mṛduguruśilākalpitavapuḥ ||13||

anabhyāsādasmādanadhigatamārgādavacanā-
dakasmādakleśāt satatamaparokṣāt sapadi ca |
gurorājñānandāduparatapade yastu kriyate
nasaṃvinmātraṃ yadbhavati tadadhiṣṭhānamiti ca ||14||

iha svādhiṣṭhānakramajanitayogaiśca yadayaṃ
yadakṣā[ṇāṃ bhoyaṃ na]tyajati svanirmokasadṛśam |
gṛhīto rāgādyairaviratamanovṛttirasikaḥ
svasaṃviddevīṃ na praviśati jale'ntastalamiva ||15||

etatpañcavyasanarasikā yānti pāpāndhakūpaṃ
no cenmokṣaṃ parikṛtapadāḥ svaccabhūmervibhedat |
tatsandehaṃ praviśati kathaṃ nirvikalpāvalepāt
saṃsārābdherviharati paraḥ kaḥ punastasya pāram ||16||

ete pañca nayanti mohataṭinīpāraṃ parā nauriva
vyāghātaḥ paramasti ko'pi vipadāṃ harturya eko mahān |
akṣāṇāmanurāgasundarasurāpānapramattaṃ manaḥ
sphūrjadgandhakarīndra eṣa bhuvane dhāvannimāṃ gāṃ prati ||17||

surā nārīsaṅge'pyupanayati puṃsaḥ pavipadaṃ
gṛhītaṃ na tyaktaṃ tadiha bhavadhīmattvavihitaḥ |
yadekaṃ pañcānāmanubhava[dṛśā varṇa-]sukhadaṃ?
dvitīyaṃ tadvayāpi sthiracalamaśeṣaṃ jagaditi ||18||

guroḥ pāramparyakramajanitasaṃbhāvitadhiyā
tadevādhiṣṭhānaṃ svaparavacanaṃ kṣīyata iti |
yato dīpāddīpaḥ prabhavati tato'pyevamapare
pradīpā jāyante kramaśa iha ko vismaya iva ||19||

jvalajjvālo nīlajvalanamaniśaṃ śūnyabhavane
jaḍo yastaṃ yadvad bhajati sa sukhī tatra bhavati |
guroḥ pādāmbhojapraṇatiśatasaṃbhūṣitaśiro-
rajorekhāṃ labdhvā sapadi kurute vajrapadavīm ||20||

adūre dūre vā gururiha kathā keyamasatī
śiśoḥ saṃvitsiddhirbhavati sahasā yojanaśataiḥ |
nabhobhāge bhānurvi( nau vi)kasati sarojaṃ vikasati
prabhāvaḥ śaktānāṃ bhavati kimayaṃ vismayakaraḥ ||21||

dvidhā tattvajñānaṃ savacanamavācyaṃ kimapi ca
kramatyaṅgādekaṃ yadaparamanaṅgāt kramati ca |
dvayorekatve yaḥ satatamavabodhāt prabhavati
svataḥ siddhaḥ so'yaṃ bhiduradharamārgottarapadam ||22||

prāṇī vajradharaḥ kapālivanitātulyo jagatstrījanaḥ
so'haṃ herukamūrtireṣa bhagavān yānaprabhinno mayi |
śrīpadmaṃ madanaṃ ca gokudahanaṃ kurvan yathā gauravā-
detatsarvamatīndriyaikamanasā yogīśvaraḥ siddhayati ||23||

kvacitprajñāyogāt kvacidapi ca pañcendriyabalāt
kvacitsvādhiṣṭhānād guruvacanamārgāt kvacidapi |
rucerbhedāt puṃsi prakaṭayati vajrāṅkitakaro
na siddhaṃ svāsādhyaṃ kimapi yadavāggocarapadam ||24||

[ saccāstrasevanamihātra] na me'stu tāva-
jjñānaṃ na me padapadārthakathāsu dhīrāḥ |
cakrāṅghripaṅkajarajaḥpraṇayādiyaṃ ced
guhyāvalī sphurati tatkimahaṃ karomi ||25||

iti dauḍīpādīyā guhyāvalī samāptā ||